Shree Hari Stotram
G. Gayathri Devi, Saindhavi, Priya, And R. Shruti
4:39अच्युतं केशवं राम-नारायणं कृष्ण-दामोदरं वासुदेवं हरिं श्रीधरं माधवं गोपीकावल्लभं जानके -नायकं रामचंद्रं भजे अच्युतं केशवं सत्यभामा-धवम् माधवं श्रीधरं राधिकाराधकम् इन्दिरा-मन्दिरं चेतस सुन्दरं देवकी-नन्दनं नन्दजं संदधे विष्णवे जीष्णवे शाखिन चकारिणे रुक्मिणेर्जिन जनकेजनै वल्लवालेवल्लभ यत्रयातात्मने कंसिद्ध्विमासिन वमासिन ते नमः कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवजित् श्रीनिधे अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक राक्षसक्षोभितः सित्य शोभितो दण्डकारण्यभू पुण्यताकरं लक्ष्मणेनान्वितो वानरौः सेवितो गुस्त्संपूजितो राघव पातु माम् धेनुकारिष्टकानीष्टकृद्द्वेषिणः केशिहा कंसहृत् वंशीकवदकः पूतनाकोपकः सुरजखेलनः बाल-गोपालकः पातु माम् सर्वदा विद्याद्युतोत्तमं प्रस्वरुदवसं प्रविद्रम्बोघवत् प्रोळ्स्विग्रहं वनाय मालय शोभितस्थलं लोहितांग्रिदव्यं वरिजाक्षं भजे कुंचितैः कुंतलेर्भ्राजमानाननं रत्नमूलिं लसत्कुंडलं गण्डयोः हारकेयूरकं कंकणप्रूज्ज्वलं किंकिणीमंजुलं श्यामलं तं भजे