श्रीरुद्राष्टकम् - नमामीशमीशान निर्वाणरूपं
Harindu
2:48ब्रह्ममुरारिसुरार्चितलिंगं निर्मलभासितशोभित लिंगम् । जन्मजदुःखविनाशकलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥१॥ देवमुनिप्रवरार्चितलिंगं कामदहं करुणाकरलिंगम् । रावणदर्पविनाशन लिंगं तत्प्रणमामि सदाशिवलिंगम् ॥२॥ सर्वसुगंधिसुलेपितलिंगं बुद्धिविवर्धनकारणलिंगम् । सिद्धसुरासुरवंदितलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥३॥ कनकमहामणिभूषितलिंगं फणिपतिवेष्टितशोभितलिंगम् । दक्षसुयज्ञविनाशनलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥४॥ कुंकुमचंदनलेपितलिंगं पंकजहारसुशोभितलिंगम् । संचितपापविनाशन लिंगं तत्प्रणमामि सदाशिवलिंगम् ॥५॥ देवगाणार्चितसेवितलिंगं भावैर्भक्तिभिरेव च लिंगम् । दिनकरकोटिप्रभाकरलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥६॥ अष्टदलोपरिवेष्ठित लिंगं सर्वसमुद्भवकारणलिंगम् । अष्टदरिद्रविनाशनलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥७॥ सुरगुरुसुरवरपूजितलिंगं सुरवनपुष्पसदार्चितलिंगम् । परात्परं परमात्मकलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥८॥ लिंगाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥९॥