Mantra Of The Green Tara
Imee Ooi
6:22Bāhuṃ sahassamabhinimmita sāyudhantaṃ Girimekhalam udita ghorā sasena māraṃ Dānādi dhamma vidhinā jitavā munindo Taṃ tejasā bhavatu te jayamangalāni Mārāti-reka-mabhi-yujjhita-sabba-rattiṃ Ghoram-panāḷavaka-makkha-mathaddha-yakkhaṃ Khantīsudanta-vidhinā jitavā munindo Taṃ tejasā bhavatu te jayamangalāni Nāḷāgiriṃ gaja-varam ati-matta-bhūtaṃ Dāvaggi-cakka-masanīva sudāruṇantaṃ Mettambu-seka-vidhinā jitavā munindo Taṃ tejasā bhavatu te jayamangalāni Ukkhitta-khagga-matihattha-sudāruṇanta Dhāvanti yojana-pathangulimālavantaṃ Iddhībhisaṅkhata-mano jitavā munindo Taṃ tejasā bhavatu te jayamangalāni Katvāna kaṭṭhamudaram iva gabbhinīya Ciñcāya duṭṭha-vacanaṃ janakāya majjhe Santena soma-vidhinā jitavā munindo Taṃ tejasā bhavatu te jayamangalāni Saccaṃ vihāya matisaccaka-vādaketuṃ Vādābhiropita-manam ati andha-bhūtaṃ Paññāpadīpa-jalito jitavā munindo Taṃ tejasā bhavatu te jayamangalāni Nando pananda-bhujagaṃ vibudhaṃ mahiddhiṃ Puttena thera-bhujagena damāpayanto Iddhūpadesa vidhinā jitavā munindo Taṃ tejasā bhavatu te jayamangalāni Duggāhadiṭṭhi bhujagena sudaṭṭha hatthaṃ Brahmaṃ visuddhi-juti-middhi bakābhidhānaṃ ñāṇā gadena vidhinā jitavā munindo Taṃ tejasā bhavatu te jayamangalāni Etāpi Buddha jaya-maṅgala aṭṭhagāthā Yo vācano dina dine sarate matandī Hitvānaneka vividhāni cupaddavāni Mokkhaṃ sukhaṃ adhigameyya naro sapañño