Vindeshwari Stotra

Vindeshwari Stotra

Pandit Chhannulal Mishra

Альбом: Anjali
Длительность: 4:05
Год: 2018
Скачать MP3

Текст песни

अब प्रस्तुत है विन्ध्यवासिनी स्तोतम
निशुम्भ शुम्भ गर्जनी
प्रचण्ड मुण्ड खण्डिनी ।
निशुम्भ शुम्भ गर्जनी
प्रचण्ड मुण्ड खण्डिनी ।
बनेरणे प्रकाशिनी
भजामि विन्ध्यवासिनी ॥
बनेरणे प्रकाशिनी
भजामि विन्ध्यवासिनी ॥
त्रिशूल मुण्ड धारिणी
धरा विघात हारिणी ।
गृहे-गृहे निवासिनी
भजामि विन्ध्यवासिनी ॥
गृहे-गृहे निवासिनी
भजामि विन्ध्यवासिनी ॥

दरिद्र दुःख हारिणी
सदा विभूति कारिणी ।
दरिद्र दुःख हारिणी
सदा विभूति कारिणी ।
वियोग शोक हारिणी
भजामि विन्ध्यवासिनी ॥
वियोग शोक हारिणी
भजामि विन्ध्यवासिनी ॥
लसत्सुलोल लोचनं
लतासनं वरप्रदं ।
कपाल-शूल धारिणी
भजामि विन्ध्यवासिनी ॥
कपाल-शूल धारिणी
भजामि विन्ध्यवासिनी ॥

कराब्जदानदाधरां
दानदाधरां
दानदाधरां
कराब्जदानदाधरां
शिवाशिवां प्रदायिनी ।
वरा-वराननां शुभां
भजामि विन्ध्यवासिनी ॥
वरा-वराननां शुभां
वरा-वराननां शुभां
वरा-वराननां शुभां
कपीन्द्न जामिनीप्रदां
त्रिधा स्वरूप धारिणी ।
जले-थले निवासिनी
भजामि विन्ध्यवासिनी ॥
जले-थले निवासिनी
भजामि विन्ध्यवासिनी ॥
जले-थले निवासिनी
भजामि विन्ध्यवासिनी ॥
विशिष्ट शिष्ट कारिणी
विशाल रूप धारिणी ।
विशाल रूप धारिणी ।
विशाल रूप धारिणी ।
विशिष्ट शिष्ट कारिणी
विशाल रूप धारिणी ।
महोदरे विलासिनी
भजामि विन्ध्यवासिनी ॥
महोदरे विलासिनी
भजामि विन्ध्यवासिनी ॥
महोदरे विलासिनी
भजामि विन्ध्यवासिनी ॥
पुंरदरादि सेवितां
पुरादिवंशखण्डितम्‌ ।
पुरादिवंशखण्डितम्‌ ।
विशुद्ध बुद्धिकारिणीं
भजामि विन्ध्यवासिनीं ॥
विशुद्ध बुद्धिकारिणीं
भजामि विन्ध्यवासिनीं ॥
भजामि विन्ध्यवासिनीं ॥
भजामि विन्ध्यवासिनीं ॥