Srirudrashtakam; Goswami Tulsidas (Raga Kedar)
Pandit Chhannulal Mishra
5:53अब प्रस्तुत है विन्ध्यवासिनी स्तोतम निशुम्भ शुम्भ गर्जनी प्रचण्ड मुण्ड खण्डिनी । निशुम्भ शुम्भ गर्जनी प्रचण्ड मुण्ड खण्डिनी । बनेरणे प्रकाशिनी भजामि विन्ध्यवासिनी ॥ बनेरणे प्रकाशिनी भजामि विन्ध्यवासिनी ॥ त्रिशूल मुण्ड धारिणी धरा विघात हारिणी । गृहे-गृहे निवासिनी भजामि विन्ध्यवासिनी ॥ गृहे-गृहे निवासिनी भजामि विन्ध्यवासिनी ॥ दरिद्र दुःख हारिणी सदा विभूति कारिणी । दरिद्र दुःख हारिणी सदा विभूति कारिणी । वियोग शोक हारिणी भजामि विन्ध्यवासिनी ॥ वियोग शोक हारिणी भजामि विन्ध्यवासिनी ॥ लसत्सुलोल लोचनं लतासनं वरप्रदं । कपाल-शूल धारिणी भजामि विन्ध्यवासिनी ॥ कपाल-शूल धारिणी भजामि विन्ध्यवासिनी ॥ कराब्जदानदाधरां दानदाधरां दानदाधरां कराब्जदानदाधरां शिवाशिवां प्रदायिनी । वरा-वराननां शुभां भजामि विन्ध्यवासिनी ॥ वरा-वराननां शुभां वरा-वराननां शुभां वरा-वराननां शुभां कपीन्द्न जामिनीप्रदां त्रिधा स्वरूप धारिणी । जले-थले निवासिनी भजामि विन्ध्यवासिनी ॥ जले-थले निवासिनी भजामि विन्ध्यवासिनी ॥ जले-थले निवासिनी भजामि विन्ध्यवासिनी ॥ विशिष्ट शिष्ट कारिणी विशाल रूप धारिणी । विशाल रूप धारिणी । विशाल रूप धारिणी । विशिष्ट शिष्ट कारिणी विशाल रूप धारिणी । महोदरे विलासिनी भजामि विन्ध्यवासिनी ॥ महोदरे विलासिनी भजामि विन्ध्यवासिनी ॥ महोदरे विलासिनी भजामि विन्ध्यवासिनी ॥ पुंरदरादि सेवितां पुरादिवंशखण्डितम् । पुरादिवंशखण्डितम् । विशुद्ध बुद्धिकारिणीं भजामि विन्ध्यवासिनीं ॥ विशुद्ध बुद्धिकारिणीं भजामि विन्ध्यवासिनीं ॥ भजामि विन्ध्यवासिनीं ॥ भजामि विन्ध्यवासिनीं ॥