Lakshmi Ashtakam
Participants Of South India Female Choir
4:57स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे अवतारवर्ष्ठाय रामकृष्णाय ते नमः भजगोविन्दं भजगोविन्दं भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते सम्प्राप्ते सन्निहिते काले सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृण्ककरणे नहि नहि रक्षति डुकृण्ककरणे भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते मूढ जहीहि धनागमतृष्णां मूढ जहीहि धनागमतृष्णां कुरु सद्धुद्धिं मानस वितृष्णां कुरु सद्धुद्धिं मानस वितृष्णां यल्लभसे निजकर्मोपात्तं यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तं वित्तं तेन विनोदय चित्तं भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते यावद्वित्तोपार्जन सक्तः तावन्निजपरिवारो रक्तः यावद्वित्तोपार्जन सक्तः तावन्निजपरिवारो रक्तः पश्चाज्जीवति जर्जर देहे पश्चाज्जीवति जर्जर देहे वार्तां कोऽपि न पृच्छति गेहे वार्तां कोऽपि न पृच्छति गेहे भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते मा कुरु धन जन यव्वन गर्वं हरति निमेषात्कालः सर्वं मा कुरु धन जन यव्वन गर्वं हरति निमेषात्कालः सर्वं मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रवेश विदित्वा ब्रह्मपदं त्वं प्रवेश विदित्वा भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते सुर मन्दिर तरु मूल निवासः शय्या भूमितल अजीनं वासः सुर मन्दिर तरु मूल निवासः शय्या भूमितल अजीनं वासः सर्व परिग्रह भोग त्यागः सर्व परिग्रह भोग त्यागः कस्य सुखं न करोति विरागः कस्य सुखं न करोति विरागः भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते भगवद्गीता किंचिदधीत भगवद्गीता किंचिदधीत गङ्गा जललव कणिकापीत भगवद्गीता किंचिदधीत गङ्गा जललव कणिकापीत सकृदपि येन मुरारी सकृदपि येन मुरारी समर्चा क्रियत तस्य यमेव न चर्च क्रियत तस्य यमेव न चर्च भजगोविन्दं भजगोविन्दं भजगोविन्दं भजगोविन्दं भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते पुनरपि जननं पुनरपि मरणं पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनं पुनरपि जननी जठरे शयनं इह संसार बहु दुष्टारे इह संसार बहु दुष्टारे कृपया पारे पाहि मुरारे कृपया पारे पाहि मुरारे भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपमजस्रं गेयं गीता नाम सहस्रं ध्येयं श्रीपति रूपमजस्रं नेयं सज्जन सङ्गे चित्तं नेयं सज्जन सङ्गे चित्तं देयं दीनजनाय च वित्तं देयं दीनजनाय च वित्तं भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते अर्थमनर्थं भावय नित्यं नास्तिततः सुखलेशः सत्यं अर्थमनर्थं भावय नित्यं नास्तिततः सुखलेशः सत्यं पुत्रादपि धन भार्यां भीति पुत्रादपि धन भार्यां भीति सर्वत्रैषा विधिता रीति सर्वत्रैषा विधिता रीति भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते गुरुचरणांबुज निर्भर भक्तः संसारादचिरार्भव मुक्तः गुरुचरणांबुज निर्भर भक्तः संसारादचिरार्भव मुक्तः सेंद्रियमानस नियमादेवं सेंद्रियमानस नियमादेवं द्रक्ष्यसि निज हृदयेस्थं देवं द्रक्ष्यसि निज हृदयेस्थं देवं भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते सम्प्राप्ते सन्निहिते काले सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृण्ककरणे नहि नहि रक्षति डुकृण्ककरणे भजगोविन्दं भजगोविन्दं गोविन्दं भज मूढमते