Kanakadhara Stotram
Prem Prakash Dubey
9:59घोर-रूपे महा-रावे सर्व शत्रु भयङ्करि । भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥१॥ ॐ सुर-सुरार्चिते देवि सिद्ध-गन्धर्व-सेविते । जाड्य-पाप-हरे देवि त्राहि मां शरणागतम् ॥२॥ जटा-जूट-समा-युक्ते लोल-जिह्वान्त-कारिणि । द्रुत-बुद्धि-करे देवि त्राहि मां शरणागतम् ॥३॥ सौम्य-क्रोध-धरे रूपे चण्ड-रूपे नमोऽस्तु ते । सृष्टि-रूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥४॥ जडानां जडतां हन्ति भक्तानां भक्त वत्सला । मूढतां हर मे देवि त्राहि मां शरणागतम् ॥५॥ वं ह्रूं ह्रूं कामये देवि बलि-होम-प्रिये नमः । उग्र तारे नमो नित्यं त्राहि मां शरणागतम्॥६॥ बुद्धिं देहि यशो देहि कवित्वं देहि देहि मे । मूढत्वं च हरेद्-देवि त्राहि मां शरणागतम् ॥७॥ इन्द्रादि-विलसद्-द्वन्द्व- वन्दिते करुणा मयि । तारे तारा-धिना-थास्ये त्राहि मां शरणागतम् ॥८॥ अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्-नरः । षण्मासैः सिद्धि-माप्नोति नात्र कार्या विचारणा ॥९॥ मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां तर्क-व्याकरणा-दिकम् ॥१०॥ इदं स्तोत्रं पठेद् यस्तु सततं श्रद्धया-ऽन्वितः । तस्य शत्रुः क्षयं याति महा-प्रज्ञा प्रजायते ॥११॥ पीडायां वापि संग्रामे जाड्ये दाने तथा भये । य इदं पठति स्तोत्रं शुभं तस्य न संशयः ॥१२॥ इति प्रणम्य स्तुत्वा च योनि-मुद्रां प्रदर्शयेत् ॥१३॥ ॥ इति नीलसरस्वतीस्तोत्रं सम्पूर्णम्