Ved Sharshivestave
Pujya Bhaishree Rameshbhai Ojha
6:56अथ शिवष्टकम् इति । प्रभुं प्राणनाथं विभूं विश्वनाथम् प्रभुं प्राणनाथं विभूं विश्वनाथम् जगन्नाथ नाथं सदानन्द भाजम् भवद्भव्य भूतेश्वरं भूतनाथम् शिवं शङ्करं शम्भुमीशानमीदे प्रभुं प्राणनाथं विभूं विश्वनाथम् (प्रभुं प्राणनाथं विभूं विश्वनाथम्) गलेरुन्दमालं तनौ सर्पजालम् महाकालकालं गणेशाधिपालम् जाताजूता गंगोत्तरङ्गैर् विशालम् शिवं शङ्करं शम्भुमीशानमीदे प्रभुं प्राणनाथं विभूं विश्वनाथम् (प्रभुं प्राणनाथं विभूं विश्वनाथम्) मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्म भूषाधरं तं अनादिं ह्यपारं महामोहमारम् शिवं शङ्करं शम्भुमीशानमीदे प्रभुं प्राणनाथं विभूं विश्वनाथम् (प्रभुं प्राणनाथं विभूं विश्वनाथम्) वताधोनिवासं महात्ताट्टहासं महापापनासं सदासुप्रकाशम् गिरीशं गणेशं सूरशं महेशं शिवं शङ्करं शम्भुमीशानमीदे प्रभुं प्राणनाथं विभूं विश्वनाथम् (प्रभुं प्राणनाथं विभूं विश्वनाथम्) गिरेन्द्रात्मजासं ग्रुहीतार्ध देहम् गिरौ संस्थितं सर्वदा सन्नागेहम् परब्रह्म ब्रह्मादिभिर्वन्ध्य मानम् शिवं शङ्करं शम्भुमीशानमीदे प्रभुं प्राणनाथं विभूं विश्वनाथम् (प्रभुं प्राणनाथं विभूं विश्वनाथम्) कपालं त्रिशूलं करभ्यां दधानम् पदम्भोजनमराय कामं दधानम् बलेवर्दायानं सुरणाम प्रधानम् शिवं शङ्करं शम्भुमीशानमीदे प्रभुं प्राणनाथं विभूं विश्वनाथम् (प्रभुं प्राणनाथं विभूं विश्वनाथम्) शरश्चन्द्र गत्रां गणानन्द पात्रम् त्रिनेत्रं पवित्रं धनेशस्य मित्रम् अपर्णा कलात्रं सदा सचरित्रम् शिवं शङ्करं शम्भुमीशानमीदे प्रभुं प्राणनाथं विभूं विश्वनाथम् (प्रभुं प्राणनाथं विभूं विश्वनाथम्) हरं सर्पहारं चिदाभूविहारम् भवं वेदसारं सदा निर्विकारम् स्मशाने वसन्तं मनोजं दहन्तम् शिवं शङ्करं शम्भुमीशानमीदे प्रभुं प्राणनाथं विभूं विश्वनाथम् (प्रभुं प्राणनाथं विभूं विश्वनाथम्) स्तवं यह प्रभाते नरः शूलापानेः पाथेत् स्तोत्र रत्नं त्विहप्राप्य रत्नम् सुपुत्रं सुधान्यं सुमित्रां कलत्रम् विचित्रैः समराध्या मोक्षं प्रयाति प्रभुं प्राणनाथं विभूं विश्वनाथम् (प्रभुं प्राणनाथं विभूं विश्वनाथम्) (प्रभुं प्राणनाथं विभूं विश्वनाथम्) (प्रभुं प्राणनाथं विभूं विश्वनाथम्)