Mantrapushpam
S Prakash Kaushik
4:16oṃ taccaṃ yorāvṛ'ṇīmahe | gātuṃ yaṅñāya' | gātuṃ yaṅñapa'taye | daivī" svastira'stu naḥ | svastirmānu'ṣebhyaḥ | ūrdhvaṃ ji'gātu bheṣajam | śaṃ no' astu dvipade" | śaṃ catu'ṣpade | oṃ śāntiḥ śāntiḥ śānti'ḥ || sahasra'śīrṣā puru'ṣaḥ | sahasrākṣaḥ sahasra'pāt | sa bhūmi'ṃ viśvato' vṛtvā | atya'tiṣṭhaddaśāṅguḷam || puru'ṣa evedagṃ sarvam" | yadbhūtaṃ yacca bhavyam" | utāmṛ'tatva syeśā'naḥ | yadanne'nātiroha'ti || etāvā'nasya mahimā | ato jyāyāg'-śca pūru'ṣaḥ | pādo"உsya viśvā' bhūtāni' | tripāda'syāmṛta'ṃ divi || tripādūrdhva udaitpuru'ṣaḥ | pādo"உsyehāஉஉbha'vātpuna'ḥ | tato viṣvaṇ-vya'krāmat | sāśanānaśane abhi || tasmā"dvirāḍa'jāyata | virājo adhi pūru'ṣaḥ | sa jāto atya'ricyata | paścād-bhūmimatho' puraḥ || yatpuru'ṣeṇa haviṣā" | devā yaṅñamata'nvata | vasanto a'syāsīdājyam" | grīṣma idhmaśśaradhdhaviḥ || saptāsyā'san-paridhaya'ḥ | triḥ sapta samidha'ḥ kṛtāḥ | devā yadyaṅñaṃ ta'nvānāḥ | aba'dhnan-puru'ṣaṃ paśum || taṃ yaṅñaṃ barhiṣi praukṣan' | puru'ṣaṃ jātama'grataḥ | tena' devā aya'janta | sādhyā ṛṣa'yaśca ye || tasmā"dyaṅñāt-sa'rvahuta'ḥ | sambhṛ'taṃ pṛṣadājyam | paśūg-stāg-śca'kre vāyavyān' | āraṇyān-grāmyāśca ye || tasmā"dyaṅñātsa'rvahuta'ḥ | ṛcaḥ sāmā'ni jaṅñire | chandāg'ṃsi jaṅñire tasmā"t | yajustasmā'dajāyata || tasmādaśvā' ajāyanta | ye ke co'bhayāda'taḥ | gāvo' ha jaṅñire tasmā"t | tasmā"jjātā a'jāvaya'ḥ || yatpuru'ṣaṃ vya'dadhuḥ | katithā vya'kalpayan | mukhaṃ kima'sya kau bāhū | kāvūrū pādā'vucyete || brāhmaṇo"உsya mukha'māsīt | bāhū rā'janya'ḥ kṛtaḥ | ūrū tada'sya yadvaiśya'ḥ | padbhyāgṃ śūdro a'jāyataḥ || candramā mana'so jātaḥ | cakṣoḥ sūryo' ajāyata | mukhādindra'ścāgniśca' | prāṇādvāyura'jāyata || nābhyā' āsīdantari'kṣam | śīrṣṇo dyauḥ sama'vartata | padbhyāṃ bhūmirdiśaḥ śrotrā"t | tathā' lokāgm aka'lpayan || vedāhame'taṃ puru'ṣaṃ mahāntam" | ādityava'rṇaṃ tama'sastu pāre | sarvā'ṇi rūpāṇi' vicitya dhīra'ḥ | nāmā'ni kṛtvāஉbhivadan, yadāஉஉste" || dhātā purastādyamu'dājahāra' | śakraḥ pravidvān-pradiśaścata'sraḥ | tamevaṃ vidvānamṛta' iha bha'vati | nānyaḥ panthā aya'nāya vidyate || yaṅñena' yaṅñama'yajanta devāḥ | tāni dharmā'ṇi prathamānyā'san | te ha nāka'ṃ mahimāna'ḥ sacante | yatra pūrve' sādhyāssanti' devāḥ || adbhyaḥ sambhū'taḥ pṛthivyai rasā"cca | viśvaka'rmaṇaḥ sama'vartatādhi' | tasya tvaṣṭā' vidadha'drūpame'ti | tatpuru'ṣasya viśvamājā'namagre" || vedāhametaṃ puru'ṣaṃ mahāntam" | ādityava'rṇaṃ tama'saḥ para'stāt | tamevaṃ vidvānamṛta' iha bha'vati | nānyaḥ panthā' vidyateஉya'nāya || prajāpa'tiścarati garbhe' antaḥ | ajāya'māno bahudhā vijā'yate | tasya dhīrāḥ pari'jānanti yonim" | marī'cīnāṃ padamicchanti vedhasa'ḥ || yo devebhya āta'pati | yo devānā"ṃ purohi'taḥ | pūrvo yo devebhyo' jātaḥ | namo' rucāya brāhma'ye || ruca'ṃ brāhmaṃ janaya'ntaḥ | devā agre tada'bruvan | yastvaivaṃ brā"hmaṇo vidyāt | tasya devā asan vaśe" || hrīśca' te lakṣmīśca patnyau" | ahorātre pārśve | nakṣa'trāṇi rūpam | aśvinau vyāttam" | iṣṭaṃ ma'niṣāṇa | amuṃ ma'niṣāṇa | sarva'ṃ maniṣāṇa || taccaṃ yorāvṛ'ṇīmahe | gātuṃ yaṅñāya' | gātuṃ yaṅñapa'taye | daivī" svastira'stu naḥ | svastirmānu'ṣebhyaḥ | ūrdhvaṃ ji'gātu bheṣajam | śaṃ no' astu dvipade" | śaṃ catu'ṣpade |