The Legend Of Hanuman - Hanuman Chalisa [From "The Legend Of Hanuman (Season 3)"]
Kaala Bhairava, P V N S Rohit, Manoj Sharma, Arun Kaundinya, Hymath Mohammed, Lokeshwar, Ravi Prakash, And Sai Saket
6:46रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालं रं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपंचादि वक्त्रम् । रं रं रं राजयोगं सकलशुभनिधिं सप्तभेतालभेद्यं रं रं रं राक्षसांतं सकलदिशयशं रामदूतं नमामि ॥ 1 ॥ खं खं खं खड्गहस्तं विषज्वरहरणं वेदवेदांगदीपं खं खं खं खड्गरूपं त्रिभुवननिलयं देवतासुप्रकाशम् । खं खं खं कल्पवृक्षं मणिमयमकुटं माय मायास्वरूपं खं खं खं कालचक्रं सकलदिशयशं रामदूतं नमामि ॥ 2 ॥ इं इं इं इंद्रवंद्यं जलनिधिकलनं सौम्यसाम्राज्यलाभं इं इं इं सिद्धियोगं नतजनसदयं आर्यपूज्यार्चितांगम् । इं इं इं सिंहनादं अमृतकरतलं आदिअंत्यप्रकाशं इं इं इं चित्स्वरूपं सकलदिशयशं रामदूतं नमामि ॥ 3 ॥ सं सं सं साक्षिभूतं विकसितवदनं पिंगलाक्षं सुरक्षं सं सं सं सत्यगीतं सकलमुनिनुतं शास्त्रसंपत्करीयम् । सं सं सं सामवेदं निपुण सुललितं नित्यतत्त्वस्वरूपं सं सं सं सावधानं सकलदिशयशं रामदूतं नमामि ॥ 4 ॥ हं हं हं हंसरूपं स्फुटविकटमुखं सूक्ष्मसूक्ष्मावतारं हं हं हं अंतरात्मं रविशशिनयनं रम्यगंभीरभीमम् । हं हं हं अट्टहासं सुरवरनिलयं ऊर्ध्वरोमं करालं हं हं हं हंसहंसं सकलदिशयशं रामदूतं नमामि ॥ 5 ॥