Durga Kavach
Shankar Mahadevan
13:12या देवी सर्वभूतेषु विष्णुमायेति शब्दिता या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु चेतनेत्य भिधीयते या देवी सर्वभूतेषु चेतनेत्य भिधीयते नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॐ ह्रीं श्रीं क्लीं महादेव्यै नमः ॐ ह्रीं श्रीं क्लीं महादेव्यै नमः या देवी... या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु छायारुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॐ ह्रीं श्रीं क्लीं महादेव्यै नमः ॐ ह्रीं श्रीं क्लीं महादेव्यै नमः या देवी... या देवी सर्वभूतेषू क्षान्तिरूपेण संस्थिता या देवी सर्वभूतेषू क्षान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषू जातिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषू लज्जारुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु शांतिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॐ ह्रीं श्रीं क्लीं महादेव्यै नमः ॐ ह्रीं श्रीं क्लीं महादेव्यै नमः या देवी, देवी... या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषू कान्तिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु व्रतीरुपेणन संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॐ ह्रीं श्रीं क्लीं महादेव्यै नमः ॐ ह्रीं श्रीं क्लीं महादेव्यै नमः या देवी... या देवी सर्वभूतेषु स्मृतीरुपेण संस्थिता या देवी सर्वभूतेषु स्मृतीरुपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु भ्राँतिरूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः (ॐ ह्रीं श्रीं क्लीं महादेव्यै नमः) (ॐ ह्रीं श्रीं क्लीं महादेव्यै नमः) इन्द्रियाणा मधिष्ठात्री भूतानां चाखिलेषु या (ॐ ह्रीं श्रीं क्लीं महादेव्यै नमः) भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः (ॐ ह्रीं श्रीं क्लीं महादेव्यै नमः) चितिरुपेण या कृत्स्नम एतत व्याप्य स्थितः जगत (ॐ ह्रीं श्रीं क्लीं महादेव्यै नमः) नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः (ॐ ह्रीं श्रीं क्लीं महादेव्यै नमः)