Lakshmi Narasimha Kavacham
Shankara Sastry
7:13लक्ष्मी नृसिंह करावलंब स्तोत्रम् श्रीमत्पयोनिधिनिकेतन चक्रपाणे भोगीन्द्रभोगमणिरंजितपुण्यमूर्ते । योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम् ॥॥ ब्रह्मॆन्द्ररुद्रमरुदर्ककिरीटकॊटि सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त । लक्ष्मीलसत्कुचसरॊरुहराजहंस लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ संसारदावदहनाकरभीकरॊरु- ज्वालावलीभिरतिदग्धतनूरुहस्य । त्वत्पादपद्मसरसीरुहमागतस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ संसारजालपतिततस्य जगन्निवास सर्वॆन्द्रियार्थ बडिशाग्र झषॊपमस्य । प्रॊत्कम्पित प्रचुरतालुक मस्तकस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ संसारकूमपतिघॊरमगाधमूलं सम्प्राप्य दुःखशतसर्पसमाकुलस्य । दीनस्य दॆव कृपया पदमागतस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ संसारभीकरकरीन्द्रकराभिघात निष्पीड्यमानवपुषः सकलार्तिनाश । प्राणप्रयाणभवभीतिसमाकुलस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ संसारसर्पविषदिग्धमहॊग्रतीव्र दंष्ट्राग्रकॊटिपरिदष्टविनष्टमूर्तॆः । नागारिवाहन सुधाब्धिनिवास शौरॆ लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ संसारवृक्षबीजमनन्तकर्म-शाखायुतं करणपत्रमनङ्गपुष्पम् । आरुह्य दुःखफलितः चकितः दयालॊ लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ संसारसागरविशालकरालकाल नक्रग्रहग्रसितनिग्रहविग्रहस्य । व्यग्रस्य रागनिचयॊर्मिनिपीडितस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ संसारसागरनिमज्जनमुह्यमानं दीनं विलॊकय विभॊ करुणानिधॆ माम् । प्रह्लादखॆदपरिहारपरावतार लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ संसारघॊरगहनॆ चरतॊ मुरारॆ मारॊग्रभीकरमृगप्रचुरार्दितस्य । आर्तस्य मत्सरनिदाघसुदुःखितस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ बद्ध्वा गलॆ यमभटा बहु तर्जयन्त कर्षन्ति यत्र भवपाशशतैर्युतं माम् । ऎकाकिनं परवशं चकितं दयालॊ लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ लक्ष्मीपतॆ कमलनाभ सुरॆश विष्णॊ यज्ञॆश यज्ञ मधुसूदन विश्वरूप । ब्रह्मण्य कॆशव जनार्दन वासुदॆव लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ऎकॆन चक्रमपरॆण करॆण शङ्ख- मन्यॆन सिन्धुतनयामवलम्ब्य तिष्ठन् । वामॆतरॆण वरदाभयपद्मचिह्नं लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ अन्धस्य मॆ हृतविवॆकमहाधनस्य चॊरैर्महाबलिभिरिन्द्रियनामधॆयैः । मॊहान्धकारकुहरॆ विनिपातितस्य लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ प्रह्लादनारदपराशरपुण्डरीक- व्यासादिभागवतपुङ्गवहृन्निवास । भक्तानुरक्तपरिपालनपारिजात लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ लक्ष्मीनृसिंहचरणाब्जमधुव्रतॆन स्तॊत्रं कृतं शुभकरं भुवि शङ्करॆण । यॆ तत्पठन्ति मनुजा हरिभक्तियुक्ता- स्तॆ यान्ति तत्पदसरॊजमखण्डरूपम् ॥