Shree Vishnu Dhyanam
G. Gayathri Devi, Saindhavi, Priya, And R. Shruti
5:21श्रियः कांताय कल्याणनिधये निधयेऽर्थिनाम् । श्रीवेंकट निवासाय श्रीनिवासाय मंगलम् ॥ 1 ॥ लक्ष्मी सविभ्रमालोक सुभ्रू विभ्रम चक्षुषे । चक्षुषे सर्वलोकानां वेंकटेशाय मंगलम् ॥ 2 ॥ श्रीवेंकटाद्रि शृंगाग्र मंगलाभरणांघ्रये । मंगलानां निवासाय श्रीनिवासाय मंगलम् ॥ 3 ॥ सर्वावयव सौंदर्य संपदा सर्वचेतसाम् । सदा सम्मोहनायास्तु वेंकटेशाय मंगलम् ॥ 4 ॥ नित्याय निरवद्याय सत्यानंद चिदात्मने । सर्वांतरात्मने श्रीमद्-वेंकटेशाय मंगलम् ॥ 5 ॥ स्वत स्सर्वविदे सर्व शक्तये सर्वशेषिणे । सुलभाय सुशीलाय वेंकटेशाय मंगलम् ॥ 6 ॥ परस्मै ब्रह्मणे पूर्णकामाय परमात्मने । प्रयुंजे परतत्त्वाय वेंकटेशाय मंगलम् ॥ 7 ॥ आकालतत्त्व मश्रांत मात्मना मनुपश्यताम् । अतृप्त्यमृत रूपाय वेंकटेशाय मंगलम् ॥ 8 ॥ प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना । कृपयाऽऽदिशते श्रीमद्-वेंकटेशाय मंगलम् ॥ 9 ॥ दयाऽमृत तरंगिण्या स्तरंगैरिव शीतलैः । अपांगै स्सिंचते विश्वं वेंकटेशाय मंगलम् ॥ 10 ॥ स्रग्-भूषांबर हेतीनां सुषमाऽऽवहमूर्तये । सर्वार्ति शमनायास्तु वेंकटेशाय मंगलम् ॥ 11 ॥ श्रीवैकुंठ विरक्ताय स्वामि पुष्करिणीतटे । रमया रममाणाय वेंकटेशाय मंगलम् ॥ 12 ॥ श्रीमत्-सुंदरजा मातृमुनि मानसवासिने । सर्वलोक निवासाय श्रीनिवासाय मंगलम् ॥ 13 ॥ मंगला शासनपरैर्-मदाचार्य पुरोगमैः । सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मंगलम् ॥ 14 ॥ श्रियः कांताय कल्याणनिधये निधयेऽर्थिनाम् । श्रीवेंकट निवासाय श्रीनिवासाय मंगलम् ॥ 1 ॥ लक्ष्मी सविभ्रमालोक सुभ्रू विभ्रम चक्षुषे । चक्षुषे सर्वलोकानां वेंकटेशाय मंगलम् ॥ 2 ॥ श्रीवेंकटाद्रि शृंगाग्र मंगलाभरणांघ्रये । मंगलानां निवासाय श्रीनिवासाय मंगलम् ॥ 3 ॥ सर्वावयव सौंदर्य संपदा सर्वचेतसाम् । सदा सम्मोहनायास्तु वेंकटेशाय मंगलम् ॥ 4 ॥ नित्याय निरवद्याय सत्यानंद चिदात्मने । सर्वांतरात्मने श्रीमद्-वेंकटेशाय मंगलम् ॥ 5 ॥ स्वत स्सर्वविदे सर्व शक्तये सर्वशेषिणे । सुलभाय सुशीलाय वेंकटेशाय मंगलम् ॥ 6 ॥ परस्मै ब्रह्मणे पूर्णकामाय परमात्मने । प्रयुंजे परतत्त्वाय वेंकटेशाय मंगलम् ॥ 7 ॥ आकालतत्त्व मश्रांत मात्मना मनुपश्यताम् । अतृप्त्यमृत रूपाय वेंकटेशाय मंगलम् ॥ 8 ॥ प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना । कृपयाऽऽदिशते श्रीमद्-वेंकटेशाय मंगलम् ॥ 9 ॥ दयाऽमृत तरंगिण्या स्तरंगैरिव शीतलैः । अपांगै स्सिंचते विश्वं वेंकटेशाय मंगलम् ॥ 10 ॥ स्रग्-भूषांबर हेतीनां सुषमाऽऽवहमूर्तये । सर्वार्ति शमनायास्तु वेंकटेशाय मंगलम् ॥ 11 ॥ श्रीवैकुंठ विरक्ताय स्वामि पुष्करिणीतटे । रमया रममाणाय वेंकटेशाय मंगलम् ॥ 12 ॥ श्रीमत्-सुंदरजा मातृमुनि मानसवासिने । सर्वलोक निवासाय श्रीनिवासाय मंगलम् ॥ 13 ॥ मंगला शासनपरैर्-मदाचार्य पुरोगमैः । सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मंगलम् ॥ 14 ॥