Sri Lakshmi Nrisimha Kalavaramba Stotram

Sri Lakshmi Nrisimha Kalavaramba Stotram

T S Ranganathan

Длительность: 5:10
Год: 2004
Скачать MP3

Текст песни

श्रीमत्पयोनिधिनिकेतनचक्रपाणे
भोगीन्द्रभोगमणिराजितपुण्यमूर्ते ।
योगीश शाश्वत शरण्य भवच्छिदोपत
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १ ॥
ब्रह्मेन्द्ररुद्रमरुदर्ककिरिटकोटि
प्रस्स्फुरत्प्रभितिकमलामलाकान्तिकान्त
लक्ष्मीलसत्कुचसरोरुहरुहारजंहस
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २ ॥
संसारदावदहनाकरभीकरोस-
ज्ज्वालावल्लीभिरतीव दहन्तरोरस्य ।
त्वमापदामपहर तं सरसीरुहाक्ष
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ३ ॥
संसारजालपतनस्य जगन्निवास
सर्वेन्द्रियार्थबडिशायज झोपमस्य ।
प्रोक्तं प्रमत्तनिजराटुकमस्तकस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४ ॥
संसारकूपमति घोरमगाधमूलं
सम्प्राप्य दु:खशतसर्पसमाकुलस्य ।
दीनस्य देव कृपया पदमन्तराय
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ५ ॥
संसारभीकरकरिन्द्रकराभिघात-
निपीडितस्य नपुष: सकलातनाश ।
प्राणप्रयाणभवभीतसमाकुलस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ६ ॥
संसारसर्पविषवद्भयहोत्रतीव्र
दंशत्रयोटिपरिदह्यमनं नमूर्ते ।
नागारिवाहन सुधाछिन्निवास शौरे
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७ ॥
संसारकृच्छ्रभवबीजमनन्तकर्म
शाखायुतं करुणया पतरमनंगपुष्पुष्म।
आख्रदुखफलितं पत्तो दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८ ॥
संसारसागरविषालकरालकाल
नक्रग्रहस्तनिगडग्रहराविप्लुतस्य ।
व्यग्रस्य रागिनिचयोर्मिव पीडितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९ ॥
संसारसागरनिमज्जनमुग्रमानं
दीनं विलोकय विभो करुणानिधे माम् ।
प्रह्लादखेदपरिहारपरावतार
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १० ॥
संसारचोरगहने चरतो मुरारे
मारीचभीकरमृगप्रचुरार्थितस्य ।
आर्तस्य मत्तसरणायनसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११ ॥
बद्ध्वा गले यमभटा बहुतर्जयन्तः
कर्तुं यत्र भवपाशशतैर्बधन्ति माम् ।
एकाकिनं परवशं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १२ ॥
लक्ष्मीपते कमलनाथ सुरेश विष्णो
यज्ञेश यज्ञमधुसूदन विश्वरूप ।
ब्रह्मण्य केशव जनार्दन वासुदेव
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १३ ॥
एकेन चक्रमरणे करुणा शंख
मण्योन सिधुन्तयामलमलं तरिख्टन ।
वामेतारेंवरदाभय पद्मचिह्नं
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १४ ॥
अन्धस्य मे हतविवेकमहाधनस्य
चौर्येण महा बालिभिरिन्द्रियमान्धधेः ।
मोहेन्द्रकारकुहरे विनिपातितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १५ ॥
प्रह्लादनारदपराशरपुण्डरीक
व्यासादिभागवतपुंगवखर्निवास ।
भक्तानुरूपपरिपालनपारिजात
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १६ ॥
लक्ष्मीनृसिंहचरणाम्बुजमधुतेन
स्तोत्रं कृतं शुभकरं भुवि शङ्कुरेण ।
ये तत्तदन्तमनुजाः हरिभक्तियुक्ता
स्ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ १७ ॥