Sri Nrisimha Ashtakam
T S Ranganathan
3:40श्रीमत्पयोनिधिनिकेतनचक्रपाणे भोगीन्द्रभोगमणिराजितपुण्यमूर्ते । योगीश शाश्वत शरण्य भवच्छिदोपत लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १ ॥ ब्रह्मेन्द्ररुद्रमरुदर्ककिरिटकोटि प्रस्स्फुरत्प्रभितिकमलामलाकान्तिकान्त लक्ष्मीलसत्कुचसरोरुहरुहारजंहस लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २ ॥ संसारदावदहनाकरभीकरोस- ज्ज्वालावल्लीभिरतीव दहन्तरोरस्य । त्वमापदामपहर तं सरसीरुहाक्ष लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ३ ॥ संसारजालपतनस्य जगन्निवास सर्वेन्द्रियार्थबडिशायज झोपमस्य । प्रोक्तं प्रमत्तनिजराटुकमस्तकस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४ ॥ संसारकूपमति घोरमगाधमूलं सम्प्राप्य दु:खशतसर्पसमाकुलस्य । दीनस्य देव कृपया पदमन्तराय लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ५ ॥ संसारभीकरकरिन्द्रकराभिघात- निपीडितस्य नपुष: सकलातनाश । प्राणप्रयाणभवभीतसमाकुलस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ६ ॥ संसारसर्पविषवद्भयहोत्रतीव्र दंशत्रयोटिपरिदह्यमनं नमूर्ते । नागारिवाहन सुधाछिन्निवास शौरे लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७ ॥ संसारकृच्छ्रभवबीजमनन्तकर्म शाखायुतं करुणया पतरमनंगपुष्पुष्म। आख्रदुखफलितं पत्तो दयालो लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८ ॥ संसारसागरविषालकरालकाल नक्रग्रहस्तनिगडग्रहराविप्लुतस्य । व्यग्रस्य रागिनिचयोर्मिव पीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९ ॥ संसारसागरनिमज्जनमुग्रमानं दीनं विलोकय विभो करुणानिधे माम् । प्रह्लादखेदपरिहारपरावतार लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १० ॥ संसारचोरगहने चरतो मुरारे मारीचभीकरमृगप्रचुरार्थितस्य । आर्तस्य मत्तसरणायनसुदुःखितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११ ॥ बद्ध्वा गले यमभटा बहुतर्जयन्तः कर्तुं यत्र भवपाशशतैर्बधन्ति माम् । एकाकिनं परवशं चकितं दयालो लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १२ ॥ लक्ष्मीपते कमलनाथ सुरेश विष्णो यज्ञेश यज्ञमधुसूदन विश्वरूप । ब्रह्मण्य केशव जनार्दन वासुदेव लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १३ ॥ एकेन चक्रमरणे करुणा शंख मण्योन सिधुन्तयामलमलं तरिख्टन । वामेतारेंवरदाभय पद्मचिह्नं लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १४ ॥ अन्धस्य मे हतविवेकमहाधनस्य चौर्येण महा बालिभिरिन्द्रियमान्धधेः । मोहेन्द्रकारकुहरे विनिपातितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १५ ॥ प्रह्लादनारदपराशरपुण्डरीक व्यासादिभागवतपुंगवखर्निवास । भक्तानुरूपपरिपालनपारिजात लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १६ ॥ लक्ष्मीनृसिंहचरणाम्बुजमधुतेन स्तोत्रं कृतं शुभकरं भुवि शङ्कुरेण । ये तत्तदन्तमनुजाः हरिभक्तियुक्ता स्ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ १७ ॥