Jayamangala Gatha (Songs Of Victory)
Imee Ooi
8:15Cakka varaṁkita ratta supādo Lakkhaṇa maṇḍita āyata paṇhi Cāmara chatta vibhūsita pādo Esa hi tuyha pitā narasīho Sakya kumāravaro sukhumālo Lakkhaṇa citthata puṇṇa sarīro Loka hitāya gato naravīro Esa hi tuyha pitā narasīho Puṇṇa sasaṅka nibho mukha vaṇṇo Deva narāna piyo naranāgo Matta gajinda vilāsita gāmī Esa hi tuyha pitā narasīho Khattiya sambhava agga kulīno Deva manussa namassita pādo Sīla samādhi patiṭṭhita citto Esa hi tuyha pitā narasīho Āyata tuṅga susaṇṭhita nāso Gopakhumo abhinīla sunetto Indadhanū abhinīla bhamūkho Esa hi tuyha pitā narasīho Vatta sumatta susanthita gīvo Sihahanu migarāja sarīro Kancana succhāvi uttama vanno Esa hi tuyha pitā narāsīho Siniddha sugambhira mañjusu ghoso Hiṅgula bandhu suratta sujivho Vīsati vīsati seta sudanto Esa hi tuyha pitā narasīho Siniddha sugambhira mañjusu ghoso Hiṅgula bandhu suratta sujivho Vīsati vīsati seta sudanto Esa hi tuyha pitā narasīho Añjana vaṇṇa sunīla sukeso Kañcana paṭṭa visuddha lalāṭo Osadhi paṅḍara suddhasu uṇṇo Esa hi tuyha pitā narasīho Gacchati nīlapathe viya cando Tāragaṇā pariveṭhita rūpo Sāvaka majjhagato samanindo Esa hi tuyha pitā narasīho Cakka varaṁkita ratta supādo Lakkhaṇa maṇḍita āyata paṇhi Cāmara chatta vibhūsita pādo Esa hi tuyha pitā narasīho Sakya kumāravaro sukhumālo Lakkhaṇa citthata puṇṇa sarīro Loka hitāya gato naravīro Esa hi tuyha pitā narasīho Puṇṇa sasaṅka nibho mukha vaṇṇo Deva narāna piyo naranāgo Matta gajinda vilāsita gāmī Esa hi tuyha pitā narasīho Khattiya sambhava agga kulīno Deva manussa namassita pādo Sīla samādhi patiṭṭhita citto Esa hi tuyha pitā narasīho Āyata tuṅga susaṇṭhita nāso Gopakhumo abhinīla sunetto Indadhanū abhinīla bhamūkho Esa hi tuyha pitā narasīho Vaṭṭa sumaṭṭa susaṇṭhita gīvo Sīhahanū migarāja sarīro Kañcana succhavi uttama vaṇṇo Esa hi tuyha pitā narasīho Siniddha sugambhira mañjusu ghoso Hiṅgula bandhu suratta sujivho Vīsati vīsati seta sudanto Esa hi tuyha pitā narasīho Añjana vaṇṇa sunīla sukeso Kañcana paṭṭa visuddha lalāṭo Osadhi paṅḍara suddhasu uṇṇo Esa hi tuyha pitā narasīho Gacchati nīlapathe viya cando Tāragaṇā pariveṭhita rūpo Sāvaka majjhagato samanindo Esa hi tuyha pitā narasīho