Ram Dhun
Shankar Mahadevan
6:00प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम भक्तावासं: स्मरैनित्यम भक्तावासं: स्मरैनित्यम आयु:कामार्थसिद्धये प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम लम्बोदरं पंचमं च षष्ठं विकटमेव च लम्बोदरं पंचमं च षष्ठं विकटमेव च सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टकम् सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टकम् नवमं भालचन्द्रं च दशमं तु विनायकम नवमं भालचन्द्रं च दशमं तु विनायकम एकादशं गणपतिं द्वादशं तु गजाननम एकादशं गणपतिं द्वादशं तु गजाननम द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नर: द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नर: न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो विद्यार्थी लभते विद्यां धनार्थी लभते धनम् विद्यार्थी लभते विद्यां धनार्थी लभते धनम् पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् संवत्सरेण सिद्धिं च लभते नात्र संशय: संवत्सरेण सिद्धिं च लभते नात्र संशय: अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां य: समर्पयेत अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां य: समर्पयेत तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्र सम्पूर्णम् ॐ