Sri Lakshmi Nrisimha Kalavaramba Stotram
T S Ranganathan
5:10ॐ देवकार्य सिध्यर्थं सभस्तंभं समुद् भवम । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ लक्ष्म्यालिन्गितं वामांगं, भक्ताम्ना वरदायकं । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ अन्त्रांलादरं शंखं, गदाचक्रयुध धरम् । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ स्मरणात् सर्व पापघ्नं वरदं मनोवाञ्छितं । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ सिहंनादेनाहतं, दारिद्र्यं बंद मोचनं । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ प्रल्हाद वरदं श्रीशं, धनः कोषः परिपुर्तये । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ क्रूरग्रह पीडा नाशं, कुरुते मंगलं शुभम् । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ वेदवेदांगं यद्न्येशं, रुद्र ब्रम्हादि वंदितम् । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ व्याधी दुखं परिहारं, समूल शत्रु निखं दनम् । अरुणि विजयी नित्यं, धनं शीघ्रं माप्नुयात् ॥ ॐ